Pages

Wednesday, September 23, 2009

Shree Subramanya Murugan Karthikeya



Thathpurushyaaya Vidhmahe
Maha Senaaya Dheemahi
Thanno Shanmugha Prachodayaath

---------------
Shree Subramanya Dhyanam

Lokanatha soorasreshta
Sarvajgna karunakara
Shanmuhasya param sthotram
Paavanam paapanaasanam

---------------
Sri Subrahmanya Ashtottara Sata Nâmavali:
आम् नमा स्कन्दाय नमह
आम् नमा गुहाय नमह
आम् नमा स्हन्मुखाय नमह
आम् नमा बालनेत्रसुताय नमह
आम् नमा प्रभवे नमह
आम् नमा पिन्गलाय नमह
आम् नमा क्रित्तिकासुनवे नमह
आम् नमा स्हिखिवाहनाय नमह
आम् नमा द्विनद्भुजाय नमह
आम् नमा द्विनन्नेत्राय नमह
आम् नमा स्हक्तिधराय नमह
आम् नमा पिसिदासप्रभजनाय नमह
आम् नमा तारकासुरसम्हारिने नमह
आम् नमा रक्सोबलविमर्दनाय नमह
आम् नमा मत्ताय नमह
आम् नमा प्रमत्ताय नमह
आम् नमा उन्मत्ताय नमह
आम् नमा सुरसैन्यसुरक्सकाय नमह
(Suralangasya Rakshithre Namaha);
आम् नमा देवसेनापतये नमह
आम् नमा प्रग्न्य नमह
आम् नमा क्रिपलवे नमह
आम् नमा भक्तवत्सलाय नमह
आम् नमा उमासुताय नमह
आम् नमा स्हक्तिधराय नमह
आम् नमा कुमाराय नमह
आम् नमा क्रौन्चधरनाय नमह
आम् नमा सेनान्ये नमह
आम् नमा अग्निजन्मने नमह
आम् नमा विस्खाय नमह
आम् नमा स्हन्करात्मजाय नमह
आम् नमा सिवस्वामिने नमह
आम् नमा Ganaswâmine नमह
आम् नमा सर्वस्वामिने नमह
आम् नमा सनातनाय नमह
आम् नमा अनन्तसक्तये नमह
आम् नमा अक्सोभ्याय नमह
आम् नमा Parvatîpriyanandanâya नमह
आम् नमा गन्गसुताय नमह
आम् नमा सरोद्भुताय नमह
आम् नमा अत्मभुवे नमह
आम् नमा पवकत्मजाय नमह
आम् नमा मायाधराय नमह
आम् नमा प्रज्रिम्भाय नमह
आम् नमा उज्ज्रिम्भाय नमह
आम् नमा कमलासनसम्स्तुताय नमह
आम् नमा एकवर्नाय नमह
आम् नमा द्विवर्नाय नमह
आम् नमा त्रिवर्नाय नमह
आम् नमा सुमनोहराय नमह
आम् नमा चतुर्वर्नाय नमह
आम् नमा पन्चवर्नाय नमह
आम् नमा प्रजपतये नमह
आम् नमा त्रुम्बाय नमह
आम् नमा अग्निगर्भाय नमह
आम् नमा समिगर्भाय नमह
आम् नमा विस्वरेतसे नमह
आम् नमा सुररिघ्ने नमह
आम् नमा हिरन्यवर्नाय नमह
आम् नमा सुभक्रिते नमह
आम् नमा वसुमते नमह
आम् नमा वतुवेसभ्रिते नमह
आम् नमा Bhûshane नमह
आम् नमा कपस्तये नमह
आम् नमा गहनाय नमह
आम् नमा छन्द्रवर्नाय नमह
आम् नमा कालधराय नमह
आम् नमा मायाधराय नमह
आम् नमा महामायिने नमह
आम् नमा कैवल्याय नमह
आम् नमा सहतत्मकाय नमह
आम् नमा विस्वयानये नमह
आम् नमा अमेयत्मने नमह
आम् नमा तेजोनिधये नमह
आम् नमा अनामायय नमह
आम् नमा परमेस्ह्तिने नमह
आम् नमा परब्रह्मने नमह
आम् नमा वेदगर्भाय नमह
आम् नमा विरत्सुताय नमह
आम् नमा पुलिन्दकन्याभर्त्रे नमह
आम् नमा महासरस्वतव्रदाय नमह
आम् नमा आस्रिता किलधात्रे नमह
आम् नमा छोरघ्नाय नमह
आम् नमा रोगनसनाय नमह
आम् नमा Anantamûrtaye नमह
आम् नमा आनन्दाय नमह
आम् नमा Shikhandîkritagedanâya नमह
आम् नमा दम्भाय नमह
आम् नमा परमदम्भाय नमह
आम् नमा महादम्भाय नमह
आम् नमा व्रिस्हकापये नमह
आम् नमा करनोपातदेहाय नमह
आम् नमा कारनातित विग्रहाय नमह
आम् नमा Anîshvarâya नमह
आम् नमा अम्रिताय नमह
आम् नमा प्रनाय नमह
आम् नमा प्रनायमपरायनाय नमह
आम् नमा व्रितकन्दरे नमह
आम् नमा विरघ्नाय नमह
आम् नमा रक्तस्ह्यमगलाय नमह
आम् नमा महते नमह
आम् नमा सुब्रह्मन्याय नमह
आम् नमा परवराय नमह
आम् नमा ब्रह्मन्याय नमह
आम् नमा ब्रह्मनप्रियाय नमह
आम् नमा लोक गुरवे नमह
आम् नमा गुहप्रियाय नमह
आम् नमा अक्सायफलप्रदाय नमह
आम् नमा Shrî सुब्रह्मन्याय नमह
Om Saravanabhava Om!

---------------
Sree Subramhanya Astothram
Om Skandaya namah
Om Guhaya namah
Om Shanmu-khaya namah
Om Phala-netraya namah
Om Prabhave namah
Om Pinga-laya namah
Om Krutti-kasunave namah
Om Shikhi-vahaya namah
Om Dvishad-bhujaya namah
Om Dvishan-netraya namah
Om Shakti-dharaya namah
Om Pishitasha-prabham-janaya namah
Om Tarakasura samhartre namah
Om Rakshobala-vimardanaya namah
Om Mattaya namah
Om Pramattaya namah
Om Unmattaya namah
Om Surasainya-surakshakaya namah
Om Devasena-pataye namah
Om Pragnyaya namah
Om Krupalave namah
Om Bhakthavastalaya namah
Om Uma-sutaya namah
Om Shakti-dharaya namah
Om Kumaraya namah
Om Kroumcha-daranaya namah
Om Senanaye namah
Om Agni-janmane namah
Om Visha-khaya namah
Om Shankaratmajaya namah
Om Shiva-swamine namah
Om Guna-swamine namah
Om Sarwa-swamine namah
Om Sana-tanaya namah
Om Anamta-shaktaye namah
Om Akshobhyaya namah
Om Parvati priya-nanda-naya namah
Om Ganga-sutaya namah
Om Sharo-bhutaya namah
Om Aahutaya namah
Om Pavakatmajaya namah
Om Jrumbhaya namah
Om Prajrumbhaya namah
Om Ujrumbhaya namah
Om Kamala-sana-samstu-taya namah
Om Ykavarnaya namah
Om Dvivarnaya namah
Om Trivarnaya namah
Om Sumanoha-raya namah
Om Chaturwarnaya namah
Om Pancha-varnaya namah
Om Praja-pataye namah
Om Ahaspataye namah
Om Agni-garbhaya namah
Om Shami-garbhaya namah
Om Vishwa-retase namah
Om Sura-rigne namah
Om Hari-dwarnaya namah
Om Shubha-karaya namah
Om Vatave namah
Om Vatu-vesha-bhrute namah
Om Pushaya namah
Om Gabhastine namah
Om Gaha-naya namah
Om Chandra-varnaya namah
Om Kala-dharaya namah
Om Maya-dharaya namah
Om Maha-maene namah
Om Kaivalyaya namah
Om Shankara-tmajaya namah
Om Vishwayonaye namah
Om Ameyatmaya namah
Om Tejonidhaye namah
Om Anamayaya namah
Om Para-meshtine namah
Om Para-bramhaya namah
Om Veda-garbhaya namah
Om Verat-putaya namah
Om Pulinda-kanya-bhartaya namah
Om Mahasara-swatavrutaya namah
Om Aashrita-khiladatre namah
Om Choragnaya namah
Om Roga-nashanaya namah
Om Anamta-murtaye namah
Om Aananda-daya namah
Om Shikhandi-kruta ketanaya namah
Om Dambhaya namah
Om Parama-dambhaya namah
Om Maha-dambhaya namah
Om Vrushamkapaye namah
Om Karano-patta-dehaya namah
Om Karana-teeta-vigrahaya namah
Om Aneswa-raya namah
Om Amrutaya namah
Om Pranaya namah
Om Prana-yama-parayanaya namah
Om Virudha-hantre namah
Om Veeragnaya namah
Om Rakta-syaya namah
Om Shyama-kandha-raya namah
Om Subramhanyaya namah
Om Guhaya namah
Om Pritaya namah
Om Bramhanyaya namah
Om Bramhana priyaya namah
Om Veda-vedyaya namah
Om Akshaya-phala-daya namah
Om Valli-devasena-sameta subramanya swamiye namah
Om naanavidha parimala pathra pushpaanni samarpyami.

---------------
Shri Subramanya Bhujangam
1. sadA bAlaroopApi vighnAdhi hanthri, mahAdanthi vaktrApi panchAsyamAnyA
vidheendhrAdhi mrigyA gaNeshAbhidhAme, vidhatthAm shriyam kApi kalyANamurthi
2. na jAnAmi padhyam, na jAnAmi gadhyam, na jAnAmi shabdam, na jAnAmi chArttham
chidekA shadAsyA hridhi dhyothathe me, mukhAnis saranthe giraschApi chitram
3. mayUrAdhiroodam mahAvAkyagUdam manohArideham mahachittageham
mahIdevadevam mahavedabhAvam mahadevabAlam bhaje lokapAlam
4. yadhA sannidhAnam gathA mAnavA me, bhavAm bodhipAram gathAsthe thadhaiva
ithi vyanjayan sindhutheere ya aaste, thameede pavitram parAshaktiputram
5. yathAbdhes tharangA layam yAnthi thungA, thatthaivA padha sannidhou sevyamAne
itheevormi panktheer nrinAm darshayantham, sadA bhAvaye hrithsaroje guham tham
6. girou mannivAse narA yedhi rUdA, thadhA parvathe rAjathe thedhirUdA
itheeva bruvan gandha shailAdhirUdah, sadevo mudhe me sadA shanmukhostu
7. mahAmbodhitheere mahApApachore, muneendrAnukoole sugandhAkhya shaile
guhAyAm vasantham svabhAsA lasantham, janArthim harantham shrayAmo guham tham
8. lasat swarna gehai nrinAm kAmadohe, sumasthoma sanchanna mANikya manche
samudyath sahasrArka thulyaprakAsham, sadA bhAvaye kArtikeyam suresham
9. raNat hamsake manjuleth yanthashoNe, manohAri lAvaNya peeyusha poorNe
manash-shatpadho me bhava klesha taptha, sadA modathAm skanda te pAda padme
10. suvarnAbha divyAm barodh bhAsa mAnam, kvaNath kinkiNi mekhalA shobha mAnam lasad dhemapattena vidhyotha mAnam, katim bhAvaye Skanda te deepya mAnam
11. pulindesha kanyA ghanA bhoga thunga, sthanA linganA saktha kAshmeera rAgam
namasyAmyaham tArakAre tavorah, svabhaktA vane sarvadA sAnurAgam
12. vidhou kluptha dhandAn svaleelA dhri thAndAn, nirasthebha shundAn dvishath kAladhandAn
hathendhrAri shandAn jagatrAna shoundAn, sadA te prachandAn shraye bAhu dhandAn
13. sadA shAradA shan mrugAngkA yadhisyu, samudyantha eva stthithAsh cheth samanthAth
sadApoorna bimbA kalankaishcha heenA, tadA tvan mukhAnAm bruve Skanda sAmyam
14. sphuran mandahAsai sahamsAni chanchath, katAkshA valeebhringa sanghojvalAni
sudhAsyandhi bimbA dharANi shasoono, tavA lokaye shanmukhAm bhoruhANi
15. vishAleshu karNAntha dheergesh vajasram, dayAs yandhishu dvAdha shas veekshaNeshu
mayeeshath katAkshas sakruth pAthi tashcheth, bhavethe dayAsheela kA nAma hAni
16. suthAngodhbhavo mesi jeevethi shad dhA, japanmantra meesho mudhA jigrathe yAn
jagad bhAra bhridbhyo jagannAtha thebhya, kireeto jvalebhyo namo mastakebhya
17. sphuradh ratna keyoora hArAbhi rAma, chalath kuNdala shri-lasadh kandabhAga
katou peethavAsA kare chArushakti, purasthAn ma mAsthAm purAres thanooja
18. ihAyAhi vatsethi hasthAn prasArya, aah-vayath-yAdha-rAch-shankare mAthu rankAth
samuthpathya thAtham shrayantham kumAram, harAshlishta gAthram bhaje bAlamoorthim
19. kumAresha soono Guhaskanda senA, pathe shaktipAne mayUrAdhirUda
pulindhAthmajA kAntha bhakthArthi hArin, prabho tArakAre sadA raksha mAm tvam
20. prashAn thendriye nashta samngnye vicheshte, kaphod kArivaktre bhayoth kampi gAthre
prayANon mukhe mayyanAthe thadhAneem, drutham me dhayALo bhavAgre guham tham
21. krithAn thasya dhooteshu chandeshu kopAth, daha chindhi bhindheethi mAm tharja yatsu
mayUram samAruhya mAbhairi thitvam, purash shakti pAnir mamAyAhi sheegram
22. praNam yAsa kruth pAda yosthe pathitvA, prasAdya prabho prArthaye (a)nekavAram
na vaktum kshamoham thadhAneem krupApdhe, na kAryAnthakAle manA gapyu pekshA
23. sahasrAnda bhokthA tvayA ShooranAmA, hathas tArakas simhavaktrascha dhaitya
mamAnthar hridhistham manaklesha mekam, na hamsi prabho kim karomi kva yAmi
24. aham sarvadA dukkha bhArA vasanno, bhavAn deenabandhus tva dhanyam na yAche
bhavadh bhaktirodham sadA kluptha bAdham, mamAdhim drutham nAsha yo mAsuta tvam
25. apasmAra kushta kshayArsha prameha, jvaronmAdha gulmAdhi rogA mahAntha
pishAchAshcha sarve bhavatpatra bhoothim, vilokya kshanAth tArakAre dravanthe
26. drishi skandamoorthih shrutou skandakeerthih, mukhe me pavitram sadA tach- charitram
kare tasya krityam vapus tasya bhrutyam, guhe santu leenA mamA shesha bhAvA
27. muneenA muthAho nriNAm bhakti bhAjAm, abheeshta pradhA santhi sarvatra devA
nriNA manthya jAnAm api svArtha dhAne, guhA devam anyam najAne najAne
28. kaLathram suthA bandhuvarga pashurvA, naro vAtha nAree gruhe ye madheeyA
yajantho namanthah stuvantho bhavantham, smaran thascha te santu sarve kumAra
29. mrigA pakshiNo dhamshakA ye cha dushtAs, tathA vyAdhayo bhAdha kA ye madhange
bhavacchakti teekshnAgra bhinnAs sudhoore, vinashyantu te choorNitha krouncha shaile
30. janithri pithA cha svaputrA parAdham, sahethe na kim devasenAdhi nAtha
aham chAthibAlo bhavAn loka thAtha, kshamasvAparAdham samastham Mahesha
31. namah kekine shaktaye chApi tubhyam, namah chhaga tubhyam namah kukkutAya
namah sindhave sindhu deshAya tubhyam, punah skanda moorthe namaste namostu
32. jayA nanda bhooman jayA pAra dhAman, jayA mogha keerthe jayA nanthamoorthe
jayA nanda sindho jayA shesha bandho, jaya tvam sadA mukti dhAnesha soono
33. bhujangAkhya vritthena kluptham sthavam yah, pateth bhakti yuktho guham sam pranamya
suputrAn kaLathram dhanam dheergamAyuh, labheth Skanda sAyujya manthe narrassah.

No comments:

Post a Comment