Pages

Wednesday, September 23, 2009

Ganesha Mantras,Namavallis and Stotras



Ganesha Gayatri Mantra
"OM Ekadantaya Vidmahe
Vakkratundaya Dheemahi
Tanno Danti Prachodayat"

------------------------

Maha Ganapati Mool Mantra
"Om Shreem Hreem Kleem Klowm Gum Ganapathaye Vara Varatha Sarvajanamay Vasamaanaya Swaha"

-------------------------

Ganesha Ashtottara Shatanamavali
Om Gajananaya namaha
Om Ganadhyakshaya namaha
Om Vignarajaya namaha
Om Vinayakaya namaha
Om Dwimaturaya namaha
Om Dwimukhaya namaha
Om Pramukhaya namaha
Om Sumukhaya namaha
Om Krutine namaha
Om Supradeepaya namaha

Om Sukhanidhaye namaha
Om Suradhyakshaya namaha
Om Surarighnaya namaha
Om Mahaganapataye namaha
Om Manyaya namaha
Om Mahakalaya namaha
Om Mahabalaya namaha
Om Herambaya namaha
Om Lambajatharaya namaha
Om Haswagrivaya namaha

Om Mahodaraya namaha
Om Madotkataya namaha
Om Mahaviraya namaha
Om Mantrine namaha
Om Mangalaswarupaya namaha
Om Pramodaya namaha
Om Pradhamaya namaha
Om Pragnaya namaha
Om Vignagatriye namaha
Om Vignahantre namaha

Om Viswanetraya namaha
Om Viratpataye namaha
Om Sripataye namaha
Om Vakpataye namaha
Om Srungarine namaha
Om Ashritavatsalaya namaha
Om Shivapriyaya namaha
Om Sheeghrakarine namaha
Om Saswataya namaha
Om Balaya namaha

Om Balodhitaya namaha
Om Bhavatmajaya namaha
Om Puranapurushaya namaha
Om Pushne namaha
Om Pushkarochita namahaya
Om Agraganyaya namaha
Om Agrapujyaya namaha
Om Agragamine namaha
Om Mantrakrutaye namaha
Om Chamikaraprabhaya namaha

Om Sarvaya namaha
Om Sarvopasyaya namaha
Om Sarvakartre namaha
Om Sarvanetraya namaha
Om Sarvasiddhipradaya namaha
Om Sarvasiddaye namaha
Om Panchahastaya namaha
Om Parvatinadanaya namaha
Om Prabhave namaha
Om Kumaragurave namaha

Om Akshobhyaya namaha
Om Kunjarasurabhanjanaya namaha
Om Pramodaptanayanaya namaha
Om Modakapriya namaha
Om Kantimate namaha
Om Dhrutimate namaha
Om Kamine namaha
Om Kavidhapriyaya namaha
Om Brahmacharine namaha
Om Brahmarupine namaha

Om Brahmavidhyadhipaya namaha
Om Jishnave namaha
Om Vishnupriyaya namaha
Om Bhaktajivitaya namaha
Om Jitamanmadhaya namaha
Om Ishwaryakaranaya namaha
Om Jayase namaha
Om Yakshakinnerasevitaya namaha
Om Gangansutaya namaha
Om Ganadhisaya namaha

Om Gambhiraninadaya namaha
Om Vatave namaha
Om Abhishtavaradaya namaha
Om Jyotishe namaha
Om Bhktanidhaye namaha
Om Bhavagamyaya namaha
Om Mangalapradaya namaha
Om Avyaktaya namaha
Om Aprakrutaparakramaya namaha
Om Satyadharmine namaha

Om Sakhye namaha
Om Sarasambhunidhaye namaha
Om Mahesaya namaha
Om Divyangaya namaha
Om Manikinkinimekhalaya namaha
Om Samastadivataya namaha
Om Sahishnave namaha
Om Satatodditaya namaha
Om Vighatakarine namaha
Om Viswadrushe namaha

Om Viswarakshakrute namaha
Om Kalyanagurave namaha
Om Unmattaveshaya namaha
Om Avarajajite namaha
Om Samstajagadhadharaya namaha
Om Sarwaishwaryaya namaha
Om Akrantachidakchutprabhave namaha
Om Sri Vigneswaraya namaha

-------------------

Ganesha Pancharatnam Stotram

Mudakaraatha Modakam Sada Vimukti Saadhakam
Kalaadharaavatamsakam Vilasiloka Rakshakam
Anaaya Kaika Naayakam Vinasitebha Daityakam
Nataasubhasu Naashakam Namaami Tham Vinaayakam.

Natetaraati Bheekaram Navoditaarka Bhaasvaram
Namat Suraari Nirjanam Nataadhi Kaapa Duddharam
Suresvaram Nidheesvaram Gajesvaram Ganeshvaram
Mahesvaram Samaasraye Paraatparam Nirantaram.

Samasta Loka Samkaram Nirasta Daitya Kunjaram
Daredarodaram Varam Vare Bhavaktra Maksharam
Krupaakaram Kshamaakaram Mudaakaram Yasaskaram
Manaskaram Namaskrutaam Namaskaromi Bhaasvaram.

Akimchanaarti Marjanam Chirantanokti Bhaajanam
Puraari Poorva Nandanam Suraari Garva Charvanam
Prapancha Naasha Bheeshanam Dhananjayaadi Bhushanam
Kapola Daana Vaaranam Bhajaey Puraana Vaaranam.

Nitaantikaanta Dantakaanti Mantakaanta Kaatmajam
Achintya Rupa Mantaheena Mantaraaya Krintanam
Hrudantarey Nirantaram Vasantameva Yoginam
Tameka Danta Meva Tam Vichintayaami Santatam.

Phalasruthi

Maha Ganesa Pancha Rathna Maadharena Yo Anvaham,
Prajalpathi Prabhathake Hrudhi Smaran Ganeswaram,
Arogadhamadhosadham Susahitheem Suputhratham,
Samahithayurshta Bhoothi Mapyupaithi Sochiraath.

-------------------

Ganeshashtakam or Ganesha Ashtakam (Vinayagar Asthakam)
Yatho anantha shakthir anathascha jeeva,
Yatho nirgunadha aprameyaa gunasthe,
Yatho bhathi saravam tridha bedha binnam,
Sada tham Ganesam namamo bhajama.

Yathaschaviraseej jagath sarvametha,
Thadhabjasano viswgo viswagoptha,
Thandendradhayo deva sanga manushya,
Sada tham Ganesam namamo bhajama.

Yatho vahni bhanu bhavo bhoor jalam cha,
Yatha sagaraschandrama vyoma vayu,
Yatha sthavara jangama vruksha sangha,
Sada tham Ganesam namamo bhajama.

Yatho dhanava, kinnara yaksha sangha,
Yatha scharana varana swapadascha,
Yatha pakshi keeta yatho veerudasha,
Sada tham Ganesam namamo bhajama.

Yatho budhir ajnananaso mumukshor,
Yatha sampadho bhaktha santhoshika syu,
Yatho vigna naso, yatha karya sidhi,
Sada tham Ganesam namamo bhajama.

Yatha puthra sampadhyatho, vanchithartho,
Yatho abhakthi vignasthadha anekaroopa,
Yatho soka mohaou yatha kama eva,
Sada tham Ganesam namamo bhajama.

Yatho anantha shakthi sasesho bhabhoova,
Dharadhararenakaroope cha shaktha,
Yatho anekadha swargalolka hi nana,
Sada tham Ganesam namamo bhajama.

Yatha veda vacho vikunta manobhi,
Sada nethinetheeti yatha gunanthi,
Para brahma roopam chidananda bhootham,
Sada tham Ganesam namamo bhajama.

Phala Sruthi

Punarooche Ganadheesa stotramedath paden nara,
Trisandhyam tridinam thasya sarva karyam bhavishyathi.

Yo japeth ashtadivasam sloskashtakamidham shubham,
Ashta varam Chathurthyanthu so ashta Sidheravapnuyath.

Sa paden masa mathram thu, dasa varam dine dine,
Sa mochayed bandhagatham raja vadhyam na samsaya.

Vidhya kamo labed vidhyam, puthrarthi puthramapnuyath,
Vanchithaan labhathe sarvan, ekavimsathi varatha.

Yo japed paraya bhakthya gajanana paro nara,
Evamukthwa thatho devaschanthrdhanam gatha prabhu.

----------------
Shri Vinayakar Kavacham
Valar sikai-yai paraa-baramaai vayangu vinaayakar kaakka
Vaaindha senni alavu-padaa adhiga savundhara dhega madhor-kadar thaam amarndhu kaakka
Vila-rara netriyai endrum vilangiya kaasipar kaakka
Puruvam thammaith thalarvin maho-dharar kaakka

Thada vizhikal baala-chandhiran-aar kaakka
Kavin valarum adharam Gajamukar kaakka
Thaalam gaNak-kireedar kaakka
Navil sipukam girijai-sudhar kaakka

Nani-vaakkai vinaayakar thaam kaakka
Avir nagai dhun-mugar kaakka
Al Ezhil senjevi paasa-paaNi kaakka
Thavirthal-uraadhu ilang-kodi pol vaLar-mani-naasi-yaich chindhi-dharth-thar kaakka

Kaama-rupoo mugam thannaik gunesar nani kaakka
Kalam Ganesar kaakka
Vaamam urum iru-tholum vayangu kandha-poorvajar thaam makizhndhu kaakka
Emam urum mani-mulai viggina vinaasan kaakka

Idhayam thannaith thom agalum gana-naadhar kaakka
Agattinaith thulangu Erambar kaakka
Pakkam Irandaiyum dharaa-dharar kaakka
Pirut-taththai paavum neekkum viggina-karan kaakka

Vilangi lingam Viyaala-poodanar thaam kaakka
Thakka kuyyam thannai vaggira-thundar kaakka
Saganath-thai al-lal ukka Ganaban kaakka
Ooruvai maNgaLa moorth-thi uvandhu kaakka

Thaazh muzhan-dhaal mahaa-buththi kaakka
Iru-Padham Eka-dhanthar kaakka
Vaazh karang-gap pirap-prasaadhanar kaakka
Mun-Kaiyai vaNanguvaar noi aazh-tharach-chei aasaa-poorakar kaakka

Viral padhuma aththar kaakka
Kezh-kiLarum nagang-gaL vinaayakar kaakka
Kizhakkinil budh-dheesar kaakka
Ag-giniyil sidh-dheesar kaakka

Umaa-puth-thirar then aasai kaakka
Mikka nirudhiyil Gane-Surar kaakka
Viggina-varth-thanar mErkku ennum dhikku adhanil kaakka
Vaayuvil kasa-kan-nan kaakka

Thigazhu dheesi-thakka nidhiban kaakka
Vada-kizhakkil eesa-nandha-narE kaakka
Eka-dhanthar pakal muzhudhum kaakka
Iravinunj chandhi-irandan maattum Ogaiyin viggina kirudhu kaakka

Iraak-Kadhar boodham uru-Vedhaalam Mohini pei ivai-yaadhi uyirth-thirath-thaal varum thuyarum mudivu illaadha piNi palavum vilak-ku pu-paasaangusar thaam viraindhu kaakka

Madhi gyaanam thavam dhaanam maanam oli pugazh kulam van sareera mutrum padhivaana dhanam dhaaniyam giragam manaivi maindhar payil natpaadhig-gadhi-yaavum kalandhu sarvaayudhar kaakka

Kaamar pavuth-thirar mun-naana vidhi-yaarum sutra-melaam mayooresar eng-yaandrum virumbik kaakka
Vendri see-vidhang kapilar kaakka
Kari-Yaadhi-elaam vigadar kaakka

Endru ivvaaru idhu thanai muk-kaalamum odhidin num-paal idai-yooru ondrum ondru-raa munivar-kaaL ariminkaL yaar oruvar Odhinaalum mandra-vaangu avar dhegam
pini-aravach chira-dhEgam aagi man-num

--------------------------
Shri Ganesh Chalisa Hindi
Jai Ganapati Sadguna Sadan,
Kavivar Badan Kripaal,
Vighna Haran Mangal Karan,
Jai Jai Girijaalaal

Jai Jai Jai Ganapati Ganaraaju,
Mangal Bharana Karana Shubha Kaajuu,
Jai Gajbadan Sadan Sukhdaata,
Vishva Vinaayaka Buddhi Vidhaataa

VakraTunda Shuchi Shunda Suhaavana,
Tilaka Tripunda bhaal Man Bhaavan,
Raajata Mani Muktana ura maala,
Swarna Mukuta Shira Nayana Vishaalaa

Pustak Paani Kuthaar Trishuulam,
Modaka Bhoga Sugandhit Phuulam,
Sundara Piitaambar Tana Saajit,
Charana Paadukaa Muni Man Raajit

Dhani Shiva Suvan Shadaanana Bhraataa,
Gaurii Lalan Vishva-Vikhyaata,
Riddhi Siddhi Tav Chanvar Sudhaare,
Mooshaka Vaahan Sohat Dvaare

Kahaun Janma Shubh Kathaa Tumhari,
Ati Shuchi Paavan Mangalkaarii,
Ek Samay Giriraaj Kumaarii,
Putra Hetu Tapa Kiinhaa Bhaarii

Bhayo Yagya Jaba Poorana Anupaa,
Taba Pahunchyo Tuma Dhari Dvija Rupaa,
Atithi Jaani Kay Gaurii Sukhaarii,
Bahu Vidhi Sevaa Karii Tumhaarii

Ati Prasanna Hvai Tum Vara Diinhaa,
Maatu Putra Hit Jo Tap Kiinhaa,
Milhii Putra Tuhi, Buddhi Vishaala,
Binaa Garbha Dhaarana Yahi Kaalaa

Gananaayaka Guna Gyaan Nidhaanaa,
Puujita Pratham Roop Bhagavaanaa,
Asa Kehi Antardhyaana Roop Hvai,
Palanaa Par Baalak Svaroop Hvai

BaniShishuRudanJabahiTum Thaanaa,
Lakhi Mukh Sukh Nahin Gauri Samaanaa,
Sakal Magan Sukha Mangal Gaavahin,
Nabha Te Suran Suman Varshaavahin

Shambhu Umaa Bahudaan Lutaavahin,
Sura Munijana Suta Dekhan Aavahin,
Lakhi Ati Aanand Mangal Saajaa,
Dekhan Bhii Aaye Shani Raajaa

Nija Avaguna Gani Shani Man Maahiin,
Baalak Dekhan Chaahat Naahiin,
Girijaa Kachhu Man Bheda Badhaayo,
Utsava Mora Na Shani Tuhi Bhaayo

Kahana Lage Shani Man Sakuchaai,
Kaa Karihau Shishu Mohi Dikhayii,
Nahin Vishvaasa Umaa Ura Bhayauu,
Shani Son Baalak Dekhan Kahyau

Padatahin Shani Drigakona Prakaashaa,
Baalak Sira Udi Gayo Aakaashaa,
Girajaa Girii Vikala Hvai Dharanii,
So Dukha Dashaa Gayo Nahin Varanii

Haahaakaara Machyo Kailaashaa,
Shani Kiinhon Lakhi Suta Ko Naashaa,
Turat Garuda Chadhi Vishnu Sidhaaye,
Kaati Chakra So GajaShira Laaye

Baalak Ke Dhada Uupar Dhaarayo,
Praana Mantra Padhi Shankar Daarayo,
Naama’Ganesha’ShambhuTabaKiinhe,
Pratham Poojya Buddhi Nidhi Vara Diinhe

Buddhi Pariikshaa Jab Shiva Kiinhaa,
Prithvii Kar Pradakshinaa Liinhaa,
Chale Shadaanana Bharami Bhulaai,
Rache Baithii Tum Buddhi Upaai

Charana Maatu-Pitu Ke Dhara Liinhen,
Tinake Saat Pradakshina Kiinhen
Dhani Ganesha Kahi Shiva Hiye Harashyo,
Nabha Te Suran Suman Bahu Barse

Tumharii Mahima Buddhi Badaai,
Shesha Sahasa Mukha Sake Na Gaai,
Main Mati Heen Maliina Dukhaarii,
Karahun Kaun Vidhi Vinaya Tumhaarii

Bhajata ‘Raamsundara’ Prabhudaasaa,
Jaga Prayaaga Kakraa Durvaasaa,
Ab Prabhu Dayaa Deena Par Keejai,
Apnii Bhakti Shakti Kuchha Deejai

ll Dohaa ll

Shrii Ganesha Yeh Chaalisaa, Paatha Karre Dhara Dhyaan l
Nita Nav Mangala Graha Base, Lahe Jagat Sanmaana ll
Sambandh Apna Sahasra Dash, Rishi panchamii dinesha l
Poorana Chaalisaa Bhayo, Mangala Moorti Ganesha ll

No comments:

Post a Comment